भक्तामर स्तोत्र काव्य – 29 नेत्र पीडा व बिच्छू विष नाशक सिंहासने मणि-मयूख-शिखा-विचित्रे, विभाजते तव वपुः कानकाव-दातम् । बिम्बं वियद्-विलस-दंशु-लता-वितानं, तुङ्गोदयाद्रि-शिरसीव सहस्त्र-रश्मेः ॥29॥ अन्वयार्थ : मणि मयूख – मणियों की
भक्तामर स्तोत्र काव्य – 23 प्रेत बाधा निवारक त्वामा-मनंति मुनयः परमं पुमांस- मादित्य-वर्ण-ममलं तमसः पुरस्तात् त्वामेव सम्य-गुपलभ्य जयंति मृत्युं, नान्यः शिवः शिव-पदस्य मुनीन्द्र पंथाः ॥23॥ अन्वयार्थ – मुनीन्द्र – हे
भक्तामर स्तोत्र काव्य – 17 सर्व उदर पीडा नाशक नास्तं कदाचि – दुपयासि न राहु-गम्यः, स्पष्टी-करोषि सहसा युगपज् जगन्ति । नाम्भो धरोदर-निरुद्ध-महा-प्रभावः, सूर्याति शायि-महिमाऽसि मुनीन्द्र ! लोके ॥17॥ अन्वयार्थ- मुनिन्द्र
भक्तामर स्तोत्र काव्य – 12 हस्तिमद –निवारक यैः शान्त – राग – रुचिभिः परमाणुभिस् – त्वम् , निर्मापितस् – त्रिभुवनैक – ललाम – भूत ! । तावन्त एव खलु तेऽप्य-णवः
भक्तामर स्तोत्र काव्य – 6 विद्या प्रदायक अल्प- श्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्ति-रेव-मुखरी-कुरुते बलान् माम् । यत्कोकिलः किल मधौ मधुरं विरौति, तच्चाम्र-चारु-(तच्चारु–चाम्र ) कलिका-निकरैक-हेतु ॥6॥ अन्वयार्थ – अल्पश्रुतं- अल्प शस्त्रों का